Caturthaḥ sargaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

चतुर्थः सर्गः

caturthaḥ sargaḥ



bhāryā-yācitaka



munau bruvāṇe'pi tu tatra dharmaṃ dharmaṃ prati jñātiṣu cādṛteṣu|

prāsādasaṃstho madanaikakāryaḥ priyāsahāyo vijahāra nandaḥ||1||



sa cakravākyeva hi cakravākastayā sametaḥ priyayā priyārhaḥ|

nācintayad vaiśramaṇaṃ na śakraṃ tatsthānahetoḥ kuta eva dharmam||2||



lakṣmyā ca rūpeṇa ca sundarīti stambhena garveṇa ca māninīti|

dīptyā ca mānena ca bhāminīti yāto babhāṣe trividhena nāmnā||3||



sā hāsahaṃsā nayanadvirephā pīnastanātyunnatapadmakośā|

bhūyo babhāse svakuloditena strīpadminī nandadivākareṇa||4||



rūpeṇa cātyantamanohareṇa rūpānurūpeṇa ca ceṣṭitena|

manuṣyaloke hi tadā babhūva sā sundarī strīṣu nareṣu nandaḥ||5||



sā devatā nandanacāriṇīva kulasya nandījananaśca nandaḥ|

atītya martyānanupetya devān sṛṣṭāvabhūtāmiva bhūtadhātrā||6||



tāṃ sundarī cenna labheta nandaḥ sā vā niṣeveta na taṃ natabhrūḥ|

dvandvaṃ dhruvaṃ tadvikalaṃ na śobhetānyonyahīnāviva rātricandrau||7||



kandarparatyoriva lakṣyabhūtaṃ pramodanāndyoriva nīḍabhūtam|

praharṣatuṣṭyoriva pātrabhūtaṃ dvandvaṃ sahāraṃsta madāndhabhūtam||8||



parasparodvīkṣaṇatatparākṣaṃ parasparavyāhṛtasaktacittam|

parasparāśleṣahṛtāṅgarāgaṃ parasparaṃ tanmithunaṃ jahāra||9||



bhāvānuraktau girinirjharasthau tau kinnarīkiṃpuruṣāvivobhau|

cikrīḍatuścābhivirejatuśca rūpaśriyānyonyamivākṣipantau||10||



anyonyasaṃrāgavivardhanena taddvandvamanyonyamarīramacca|

klamāntare'nyonyavinodanena salīlamanyonyamamīmadacca||11||



vibhūṣayāmāsa tataḥ priyāṃ sa siṣeviṣustāṃ na mṛjāvahārtham|

svenaiva rūpeṇa vibhūṣitā hi vibhūṣaṇānāmapi bhūṣaṇaṃ sā||12||



dattvātha sā darpaṇamasya haste mamāgrato dhāraya tāvadenam|

viśeṣakaṃ yāvadahaṃ karomītyuvāca kāntaṃ sa ca taṃ babhāra||13||



bhartustataḥ śmaśru nirīkṣamāṇā viśeṣakaṃ sāpi cakāra tādṛk|

niśvāsavātena ca darpaṇasya cikitsayitvā nijaghāna nandaḥ||14||



sā tena ceṣṭālalitena bhartuḥ śāṭhyena cāntarmanasā jahāsa|

bhavecca ruṣṭā kila nāma tasmai lalāṭajihmāṃ bhṛkuṭiṃ cakāra||15||



cikṣepa karṇotpalamasya cāṃse kareṇa savyena madālasena|

patrāṅguliṃ cārdhanimīlitākṣe vaktre'sya tāmeva vinirdudhāva||16||



tataścalannūpurayoktritābhyāṃ nakhaprabhodbhāsitarāṅgulibhyām|

padbhyāṃ priyāyā nalinopabhābhyāṃ mūrdhnā bhayānnāma nanāma nandaḥ||17||



sa muktapuṣponmiṣitena mūrdhnā tataḥ priyāyāḥ priyakṛd babhāse|

suvarṇavedyāmanilāvabhagnaḥ puṣpātibhārādiva nāgavṛkṣaḥ||18||



sā taṃ stanodvartitahārayaṣṭirutthāpayāmāsa nipīḍya dorbhyām|

kathaṃ kṛto'sīti jahāsa coccairmukhena sācīkṛtakuṇḍalena||19||



patyustato darpaṇasaktapāṇermuhurmuhurvaktramavekṣamāṇā|

tamālapatrārdratale kapole samāpayāmāsa viśeṣakaṃ tat||20||



tasyā mukhaṃ tat satamālapatraṃ tāmrādharauṣṭhaṃ cikurāyatākṣam|

raktādhikāgraṃ patitadvirephaṃ saśaivalaṃ padmamivābabhāse||21||



nandastato darpaṇamādareṇa bibhrattadāmaṇḍanasākṣibhūtam|

viśeṣakāvekṣaṇakekarākṣo laḍat priyāyā vadanaṃ dadarśa||22||



tatkuṇḍalādaṣṭaviśeṣakāntaṃ kāraṇḍavakliṣṭamivāravindam|

nandaḥ priyāyā mukhamīkṣamāṇo bhūyaḥ priyānandakaro babhūva||23||



vimānakalpe sa vimānagarbhe tatastathā caiva nananda nandaḥ|

tathāgataścāgatabhaikṣakālo bhaikṣāya tasya praviveśa veśma||24||



avāṅamukho niṣpraṇāyaśca tasthau bhrāturgṛhe'nyasya gṛhe yathaiva|

tasmādatho preṣyajanapramādād bhikṣāmalabdhvaiva punarjagāma||25||



kācit pipeṣāṅgavilepanaṃ hi vāso'ṅganā kācidavāsayacca|

ayojayat snānavidhiṃ tathānyā jagranthuranyāḥ surabhīḥ srajaśca||26||



tasmin gṛhe bharturataścarantyaḥ krīḍānurūpaṃ lalitaṃ niyogam|

kāścinna buddhaṃ dadṛśuryuvatyo buddhasya vaiṣā niyataṃ manīṣā||27||



kācit sthitā tatra tu harmyapṛṣṭhe gavākṣapakṣe praṇidhāya cakṣuḥ|

viniṣpatantaṃ sugataṃ dadarśa payodagarbhādiva dīptamarkam||28||



sā gauravaṃ tatra vicārya bhartuḥ svayā ca bhaktyārhatayārhataśca|

nandasya tasthau purato vivakṣustadājñayā ceti tadācacakṣe||29||



anugrahāyāsya janasya śaṅke gururgṛhaṃ no bhagavān praviṣṭaḥ|

bhikṣāmalabdhvā giramāsanaṃ vā śūnyādaraṇyādiva yāti bhūyaḥ||30||



śrutvā maharṣeḥ sa gṛhapraveśaṃ satkārahīnaṃ ca punaḥ prayāṇam|

cacāla citrābharaṇāmbarasrakkalpadrumo dhūta ivānilena||31||



kṛtvāñjaliṃ mūrdhani padmakalpaṃ tataḥ sa kāntāṃ gamanaṃ yayāce|

karttu gamiṣyāmi gurau praṇāmaṃ māmabhyanujñātumihārhasīti||32||



sā vepamānā parisasvaje taṃ śālaṃ latā vātasamīriteva|

dadarśa cāśruplutalolanetrā dīrghe ca niśvasya vaco'bhyuvāca||33||



nāhaṃ yiyāsorgurudarśanārthamarhāmi kartuṃ tava dharmapīḍām|

gacchāryaputraihi ca śīghrameva viśeṣako yāvadayaṃ na śuṣkaḥ||34||



sacedbhavestvaṃ khalu dīrghasūtro daṇḍaṃ mahāntaṃ tvayi pātayeyam|

muhurmuhustvāṃ śayitaṃ kucābhyāṃ vibodhayeyaṃ ca na cālapeyam||35||



athāpyanāśyānaviśeṣakāyāṃ mayyeṣyasi tvaṃ tvaritaṃ tatastvām|

nipīḍayiṣyāmi bhujadvayena nirbhūṣaṇenārdravilepanena||36||



ityevamuktaśca nipīḍitaśca tayāsavarṇasvanayā jagāda|

evaṃ kariṣyāmi vimuñca caṇḍi yāvad gururdūragato na me saḥ||37||



tataḥ stanodvartitatacandanābhyāṃ mukto bhujābhyāṃ na tu mānasena|

vihāya veṣaṃ madanānurūpaṃ satkārayogyaṃ sa vapurbabhāra||38||



sā taṃ prayāntaṃ ramaṇaṃ pradadhyau pradhyānaśūnyasthitaniścalākṣī|

sthitoccakarṇā vyapaviddhaśaṣpā bhrāntaṃ mṛgam bhrāntamukhī mṛgīva||39||



didṛkṣayākṣiptamanā munestu nandaḥ prayāṇaṃ prati tatvare ca|

vivṛttadṛṣṭiśca śanairyayau tāṃ karīva paśyan sa laḍatkareṇum||40||



chātodarīṃ pīnapayodharoruṃ sa sundarīṃ rukmadarīmivādreḥ|

kākṣeṇa paśyan na tatarpa nandaḥ pibannivaikena jalaṃ kareṇa||41||



taṃ gauravaṃ buddhagataṃ cakarṣa bhāryānurāgaḥ punarācakarṣa|

so'niścayānnāpi yayau na tasthau turaṃstaraṃgeṣviva rājahaṃsaḥ||42||



adarśanaṃ tūpagataśca tasyā harmyāttataścāvatatāra tūrṇam|

śrutvā tato nūpuranisvanaṃ sa punarlalambe hṛdaye gṛhītaḥ||43||



sa kāmarāgeṇa nigṛhyamāṇo dharmānurāgeṇa ca kṛṣyamāṇaḥ|

jagāma duḥkhena vivartyamānaḥ plavaḥ pratistrota ivāpagāyāḥ||44||



tataḥ kramairdīrghatamaiḥ pracakrame kathaṃ nu yāto na gururbhavediti|

svajeya tāṃ caiva viśeṣakapriyāṃ kathaṃ priyāmārdraviśeṣakāmiti||45||



atha sa pathi dadarśa muktamānaṃ pitṛnagare'pi tathā gatābhimānam|

daśabalamabhito vilambamānaṃ dhvajamanuyāna ivaindramarcyamānam||46||



saundarananda mahākāvye "bhāryā-yācitaka" nāma caturtha sarga samāpta|